B 129-5 Nigamasāranirṇaya
Manuscript culture infobox
Filmed in: B 129/5
Title: Nigamasāranirṇaya
Dimensions: 31 x 9.5 cm x 120 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/333
Remarks:
Reel No. B 129-5
Inventory No. 47403
Title Nigamasāranirṇaya
Author Ramāramaṇadeva Śarmā
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 73a, no. 2742
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folio is: 64
Size 31.0 x 9.5 cm
Folios 119
Lines per Folio 8
Foliation figures in the middle right-hand margins of the verso
Place of Deposit NAK
Accession No. 3/333
Manuscript Features
Excerpts
Beginning
❖ oṃ namastasyai gaṇeśāya ca ||
yadrāmavivare kīṭā iva brahmāṇḍakoṭayaḥ |
tam agādhakṛpāsindhum apāraṃ samuṣāsmahe (!) ||
natvā guruṃ paraguruñ ca parāparākhyaṃ
tasmāt parañ ca paramaṣṭhiguruṃ praṇamya |
niṣkṛṣya sāram akhilāgamaśāstrasindhoḥ
śrīmadramāramaṇa eṣa samuccinoti || (fol. 1v1–2)
End
uccāṭam aparāhne (!) ca sandhyāyāṃ māraṇan tathā |
dakṣiṇasyāṃ diśi sthitā grāmāder ddakṣiṇāmukha
ityādi ityādi ||
vicumarddo (!) nimbo bibhīvratatir (!) amṛtā gṛhadhūmaḥ sona iti khyātaḥ |
atrāpi puraścaraṇaṃ pūrvvavat || aṣṭau sahasrāṇi vāviśeṣānabhidhānād iti saṃkṣepaḥ || || (fol. 119v7–120r1)
Colophon
śrīramāramaṇadevaśarmmaṇā nirmite nigamasāranirṇṇaye | kālikāmanuvidhānapūjanadhyāna†bhuvibhṛtakaḥ† paṭalo yaṃ || (fol. 120r1)
Microfilm Details
Reel No. B 129/5
Date of Filming 14-10-1971
Exposures 122
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 66v–67r
Catalogued by MS
Date 26-09-2007