B 129-5 Nigamasāranirṇaya

Template:NR

Manuscript culture infobox

Filmed in: B 129/5
Title: Nigamasāranirṇaya
Dimensions: 31 x 9.5 cm x 120 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/333
Remarks:


Reel No. B 129-5

Inventory No. 47403

Title Nigamasāranirṇaya

Author Ramāramaṇadeva Śarmā

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 73a, no. 2742

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio is: 64

Size 31.0 x 9.5 cm

Folios 119

Lines per Folio 8

Foliation figures in the middle right-hand margins of the verso

Place of Deposit NAK

Accession No. 3/333

Manuscript Features

Excerpts

Beginning

 ❖ oṃ namastasyai gaṇeśāya ca || 

yadrāmavivare kīṭā iva brahmāṇḍakoṭayaḥ | 

tam agādhakṛpāsindhum apāraṃ samuṣāsmahe (!) ||

 

natvā guruṃ paraguruñ ca parāparākhyaṃ

tasmāt parañ ca paramaṣṭhiguruṃ praṇamya |

niṣkṛṣya sāram akhilāgamaśāstrasindhoḥ

śrīmadramāramaṇa eṣa samuccinoti || (fol. 1v1–2)

End

uccāṭam aparāhne (!) ca sandhyāyāṃ māraṇan tathā |

dakṣiṇasyāṃ diśi sthitā grāmāder ddakṣiṇāmukha

ityādi ityādi || 

vicumarddo (!) nimbo bibhīvratatir (!) amṛtā gṛhadhūmaḥ sona iti khyātaḥ |

atrāpi puraścaraṇaṃ pūrvvavat || aṣṭau sahasrāṇi vāviśeṣānabhidhānād iti saṃkṣepaḥ || || (fol. 119v7–120r1)

Colophon

śrīramāramaṇadevaśarmmaṇā nirmite nigamasāranirṇṇaye | kālikāmanuvidhānapūjanadhyāna†bhuvibhṛtakaḥ† paṭalo yaṃ || (fol. 120r1)

Microfilm Details

Reel No. B 129/5

Date of Filming 14-10-1971

Exposures 122

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 66v–67r

Catalogued by MS

Date 26-09-2007